सुबन्तावली पार्वणस्थालीपाकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पार्वणस्थालीपाकः | पार्वणस्थालीपाकौ | पार्वणस्थालीपाकाः |
सम्बोधनम् | पार्वणस्थालीपाक | पार्वणस्थालीपाकौ | पार्वणस्थालीपाकाः |
द्वितीया | पार्वणस्थालीपाकम् | पार्वणस्थालीपाकौ | पार्वणस्थालीपाकान् |
तृतीया | पार्वणस्थालीपाकेन | पार्वणस्थालीपाकाभ्याम् | पार्वणस्थालीपाकैः पार्वणस्थालीपाकेभिः |
चतुर्थी | पार्वणस्थालीपाकाय | पार्वणस्थालीपाकाभ्याम् | पार्वणस्थालीपाकेभ्यः |
पञ्चमी | पार्वणस्थालीपाकात् | पार्वणस्थालीपाकाभ्याम् | पार्वणस्थालीपाकेभ्यः |
षष्ठी | पार्वणस्थालीपाकस्य | पार्वणस्थालीपाकयोः | पार्वणस्थालीपाकानाम् |
सप्तमी | पार्वणस्थालीपाके | पार्वणस्थालीपाकयोः | पार्वणस्थालीपाकेषु |