Declension table of pācaka

Deva

MasculineSingularDualPlural
Nominativepācakaḥ pācakau pācakāḥ
Vocativepācaka pācakau pācakāḥ
Accusativepācakam pācakau pācakān
Instrumentalpācakena pācakābhyām pācakaiḥ
Dativepācakāya pācakābhyām pācakebhyaḥ
Ablativepācakāt pācakābhyām pācakebhyaḥ
Genitivepācakasya pācakayoḥ pācakānām
Locativepācake pācakayoḥ pācakeṣu

Compound pācaka -

Adverb -pācakam -pācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria