सुबन्तावली पाचक

Roma

पुमान्एकद्विबहु
प्रथमापाचकः पाचकौ पाचकाः
सम्बोधनम्पाचक पाचकौ पाचकाः
द्वितीयापाचकम् पाचकौ पाचकान्
तृतीयापाचकेन पाचकाभ्याम् पाचकैः पाचकेभिः
चतुर्थीपाचकाय पाचकाभ्याम् पाचकेभ्यः
पञ्चमीपाचकात् पाचकाभ्याम् पाचकेभ्यः
षष्ठीपाचकस्य पाचकयोः पाचकानाम्
सप्तमीपाचके पाचकयोः पाचकेषु

समास पाचक

अव्यय ॰पाचकम् ॰पाचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria