Declension table of pāṇinīyavyākaraṇodāharaṇakośa

Deva

MasculineSingularDualPlural
Nominativepāṇinīyavyākaraṇodāharaṇakośaḥ pāṇinīyavyākaraṇodāharaṇakośau pāṇinīyavyākaraṇodāharaṇakośāḥ
Vocativepāṇinīyavyākaraṇodāharaṇakośa pāṇinīyavyākaraṇodāharaṇakośau pāṇinīyavyākaraṇodāharaṇakośāḥ
Accusativepāṇinīyavyākaraṇodāharaṇakośam pāṇinīyavyākaraṇodāharaṇakośau pāṇinīyavyākaraṇodāharaṇakośān
Instrumentalpāṇinīyavyākaraṇodāharaṇakośena pāṇinīyavyākaraṇodāharaṇakośābhyām pāṇinīyavyākaraṇodāharaṇakośaiḥ pāṇinīyavyākaraṇodāharaṇakośebhiḥ
Dativepāṇinīyavyākaraṇodāharaṇakośāya pāṇinīyavyākaraṇodāharaṇakośābhyām pāṇinīyavyākaraṇodāharaṇakośebhyaḥ
Ablativepāṇinīyavyākaraṇodāharaṇakośāt pāṇinīyavyākaraṇodāharaṇakośābhyām pāṇinīyavyākaraṇodāharaṇakośebhyaḥ
Genitivepāṇinīyavyākaraṇodāharaṇakośasya pāṇinīyavyākaraṇodāharaṇakośayoḥ pāṇinīyavyākaraṇodāharaṇakośānām
Locativepāṇinīyavyākaraṇodāharaṇakośe pāṇinīyavyākaraṇodāharaṇakośayoḥ pāṇinīyavyākaraṇodāharaṇakośeṣu

Compound pāṇinīyavyākaraṇodāharaṇakośa -

Adverb -pāṇinīyavyākaraṇodāharaṇakośam -pāṇinīyavyākaraṇodāharaṇakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria