सुबन्तावली पाणिनीयव्याकरणोदाहरणकोश

Roma

पुमान्एकद्विबहु
प्रथमापाणिनीयव्याकरणोदाहरणकोशः पाणिनीयव्याकरणोदाहरणकोशौ पाणिनीयव्याकरणोदाहरणकोशाः
सम्बोधनम्पाणिनीयव्याकरणोदाहरणकोश पाणिनीयव्याकरणोदाहरणकोशौ पाणिनीयव्याकरणोदाहरणकोशाः
द्वितीयापाणिनीयव्याकरणोदाहरणकोशम् पाणिनीयव्याकरणोदाहरणकोशौ पाणिनीयव्याकरणोदाहरणकोशान्
तृतीयापाणिनीयव्याकरणोदाहरणकोशेन पाणिनीयव्याकरणोदाहरणकोशाभ्याम् पाणिनीयव्याकरणोदाहरणकोशैः पाणिनीयव्याकरणोदाहरणकोशेभिः
चतुर्थीपाणिनीयव्याकरणोदाहरणकोशाय पाणिनीयव्याकरणोदाहरणकोशाभ्याम् पाणिनीयव्याकरणोदाहरणकोशेभ्यः
पञ्चमीपाणिनीयव्याकरणोदाहरणकोशात् पाणिनीयव्याकरणोदाहरणकोशाभ्याम् पाणिनीयव्याकरणोदाहरणकोशेभ्यः
षष्ठीपाणिनीयव्याकरणोदाहरणकोशस्य पाणिनीयव्याकरणोदाहरणकोशयोः पाणिनीयव्याकरणोदाहरणकोशानाम्
सप्तमीपाणिनीयव्याकरणोदाहरणकोशे पाणिनीयव्याकरणोदाहरणकोशयोः पाणिनीयव्याकरणोदाहरणकोशेषु

समास पाणिनीयव्याकरणोदाहरणकोश

अव्यय ॰पाणिनीयव्याकरणोदाहरणकोशम् ॰पाणिनीयव्याकरणोदाहरणकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria