सुबन्तावली पाणिनीयव्याकरणोदाहरणकोशRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पाणिनीयव्याकरणोदाहरणकोशः | पाणिनीयव्याकरणोदाहरणकोशौ | पाणिनीयव्याकरणोदाहरणकोशाः |
सम्बोधनम् | पाणिनीयव्याकरणोदाहरणकोश | पाणिनीयव्याकरणोदाहरणकोशौ | पाणिनीयव्याकरणोदाहरणकोशाः |
द्वितीया | पाणिनीयव्याकरणोदाहरणकोशम् | पाणिनीयव्याकरणोदाहरणकोशौ | पाणिनीयव्याकरणोदाहरणकोशान् |
तृतीया | पाणिनीयव्याकरणोदाहरणकोशेन | पाणिनीयव्याकरणोदाहरणकोशाभ्याम् | पाणिनीयव्याकरणोदाहरणकोशैः पाणिनीयव्याकरणोदाहरणकोशेभिः |
चतुर्थी | पाणिनीयव्याकरणोदाहरणकोशाय | पाणिनीयव्याकरणोदाहरणकोशाभ्याम् | पाणिनीयव्याकरणोदाहरणकोशेभ्यः |
पञ्चमी | पाणिनीयव्याकरणोदाहरणकोशात् | पाणिनीयव्याकरणोदाहरणकोशाभ्याम् | पाणिनीयव्याकरणोदाहरणकोशेभ्यः |
षष्ठी | पाणिनीयव्याकरणोदाहरणकोशस्य | पाणिनीयव्याकरणोदाहरणकोशयोः | पाणिनीयव्याकरणोदाहरणकोशानाम् |
सप्तमी | पाणिनीयव्याकरणोदाहरणकोशे | पाणिनीयव्याकरणोदाहरणकोशयोः | पाणिनीयव्याकरणोदाहरणकोशेषु |