Declension table of nityaprajalpita

Deva

MasculineSingularDualPlural
Nominativenityaprajalpitaḥ nityaprajalpitau nityaprajalpitāḥ
Vocativenityaprajalpita nityaprajalpitau nityaprajalpitāḥ
Accusativenityaprajalpitam nityaprajalpitau nityaprajalpitān
Instrumentalnityaprajalpitena nityaprajalpitābhyām nityaprajalpitaiḥ nityaprajalpitebhiḥ
Dativenityaprajalpitāya nityaprajalpitābhyām nityaprajalpitebhyaḥ
Ablativenityaprajalpitāt nityaprajalpitābhyām nityaprajalpitebhyaḥ
Genitivenityaprajalpitasya nityaprajalpitayoḥ nityaprajalpitānām
Locativenityaprajalpite nityaprajalpitayoḥ nityaprajalpiteṣu

Compound nityaprajalpita -

Adverb -nityaprajalpitam -nityaprajalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria