सुबन्तावली नित्यप्रजल्पित

Roma

पुमान्एकद्विबहु
प्रथमानित्यप्रजल्पितः नित्यप्रजल्पितौ नित्यप्रजल्पिताः
सम्बोधनम्नित्यप्रजल्पित नित्यप्रजल्पितौ नित्यप्रजल्पिताः
द्वितीयानित्यप्रजल्पितम् नित्यप्रजल्पितौ नित्यप्रजल्पितान्
तृतीयानित्यप्रजल्पितेन नित्यप्रजल्पिताभ्याम् नित्यप्रजल्पितैः नित्यप्रजल्पितेभिः
चतुर्थीनित्यप्रजल्पिताय नित्यप्रजल्पिताभ्याम् नित्यप्रजल्पितेभ्यः
पञ्चमीनित्यप्रजल्पितात् नित्यप्रजल्पिताभ्याम् नित्यप्रजल्पितेभ्यः
षष्ठीनित्यप्रजल्पितस्य नित्यप्रजल्पितयोः नित्यप्रजल्पितानाम्
सप्तमीनित्यप्रजल्पिते नित्यप्रजल्पितयोः नित्यप्रजल्पितेषु

समास नित्यप्रजल्पित

अव्यय ॰नित्यप्रजल्पितम् ॰नित्यप्रजल्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria