Declension table of nirguṇātmavādin

Deva

MasculineSingularDualPlural
Nominativenirguṇātmavādī nirguṇātmavādinau nirguṇātmavādinaḥ
Vocativenirguṇātmavādin nirguṇātmavādinau nirguṇātmavādinaḥ
Accusativenirguṇātmavādinam nirguṇātmavādinau nirguṇātmavādinaḥ
Instrumentalnirguṇātmavādinā nirguṇātmavādibhyām nirguṇātmavādibhiḥ
Dativenirguṇātmavādine nirguṇātmavādibhyām nirguṇātmavādibhyaḥ
Ablativenirguṇātmavādinaḥ nirguṇātmavādibhyām nirguṇātmavādibhyaḥ
Genitivenirguṇātmavādinaḥ nirguṇātmavādinoḥ nirguṇātmavādinām
Locativenirguṇātmavādini nirguṇātmavādinoḥ nirguṇātmavādiṣu

Compound nirguṇātmavādi -

Adverb -nirguṇātmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria