सुबन्तावली निर्गुणात्मवादिन्

Roma

पुमान्एकद्विबहु
प्रथमानिर्गुणात्मवादी निर्गुणात्मवादिनौ निर्गुणात्मवादिनः
सम्बोधनम्निर्गुणात्मवादिन् निर्गुणात्मवादिनौ निर्गुणात्मवादिनः
द्वितीयानिर्गुणात्मवादिनम् निर्गुणात्मवादिनौ निर्गुणात्मवादिनः
तृतीयानिर्गुणात्मवादिना निर्गुणात्मवादिभ्याम् निर्गुणात्मवादिभिः
चतुर्थीनिर्गुणात्मवादिने निर्गुणात्मवादिभ्याम् निर्गुणात्मवादिभ्यः
पञ्चमीनिर्गुणात्मवादिनः निर्गुणात्मवादिभ्याम् निर्गुणात्मवादिभ्यः
षष्ठीनिर्गुणात्मवादिनः निर्गुणात्मवादिनोः निर्गुणात्मवादिनाम्
सप्तमीनिर्गुणात्मवादिनि निर्गुणात्मवादिनोः निर्गुणात्मवादिषु

समास निर्गुणात्मवादि

अव्यय ॰निर्गुणात्मवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria