Declension table of nirdhūtakalmaṣa

Deva

MasculineSingularDualPlural
Nominativenirdhūtakalmaṣaḥ nirdhūtakalmaṣau nirdhūtakalmaṣāḥ
Vocativenirdhūtakalmaṣa nirdhūtakalmaṣau nirdhūtakalmaṣāḥ
Accusativenirdhūtakalmaṣam nirdhūtakalmaṣau nirdhūtakalmaṣān
Instrumentalnirdhūtakalmaṣeṇa nirdhūtakalmaṣābhyām nirdhūtakalmaṣaiḥ nirdhūtakalmaṣebhiḥ
Dativenirdhūtakalmaṣāya nirdhūtakalmaṣābhyām nirdhūtakalmaṣebhyaḥ
Ablativenirdhūtakalmaṣāt nirdhūtakalmaṣābhyām nirdhūtakalmaṣebhyaḥ
Genitivenirdhūtakalmaṣasya nirdhūtakalmaṣayoḥ nirdhūtakalmaṣāṇām
Locativenirdhūtakalmaṣe nirdhūtakalmaṣayoḥ nirdhūtakalmaṣeṣu

Compound nirdhūtakalmaṣa -

Adverb -nirdhūtakalmaṣam -nirdhūtakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria