सुबन्तावली निर्धूतकल्मष

Roma

पुमान्एकद्विबहु
प्रथमानिर्धूतकल्मषः निर्धूतकल्मषौ निर्धूतकल्मषाः
सम्बोधनम्निर्धूतकल्मष निर्धूतकल्मषौ निर्धूतकल्मषाः
द्वितीयानिर्धूतकल्मषम् निर्धूतकल्मषौ निर्धूतकल्मषान्
तृतीयानिर्धूतकल्मषेण निर्धूतकल्मषाभ्याम् निर्धूतकल्मषैः निर्धूतकल्मषेभिः
चतुर्थीनिर्धूतकल्मषाय निर्धूतकल्मषाभ्याम् निर्धूतकल्मषेभ्यः
पञ्चमीनिर्धूतकल्मषात् निर्धूतकल्मषाभ्याम् निर्धूतकल्मषेभ्यः
षष्ठीनिर्धूतकल्मषस्य निर्धूतकल्मषयोः निर्धूतकल्मषाणाम्
सप्तमीनिर्धूतकल्मषे निर्धूतकल्मषयोः निर्धूतकल्मषेषु

समास निर्धूतकल्मष

अव्यय ॰निर्धूतकल्मषम् ॰निर्धूतकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria