Declension table of nirdhāryamāṇa

Deva

MasculineSingularDualPlural
Nominativenirdhāryamāṇaḥ nirdhāryamāṇau nirdhāryamāṇāḥ
Vocativenirdhāryamāṇa nirdhāryamāṇau nirdhāryamāṇāḥ
Accusativenirdhāryamāṇam nirdhāryamāṇau nirdhāryamāṇān
Instrumentalnirdhāryamāṇena nirdhāryamāṇābhyām nirdhāryamāṇaiḥ nirdhāryamāṇebhiḥ
Dativenirdhāryamāṇāya nirdhāryamāṇābhyām nirdhāryamāṇebhyaḥ
Ablativenirdhāryamāṇāt nirdhāryamāṇābhyām nirdhāryamāṇebhyaḥ
Genitivenirdhāryamāṇasya nirdhāryamāṇayoḥ nirdhāryamāṇānām
Locativenirdhāryamāṇe nirdhāryamāṇayoḥ nirdhāryamāṇeṣu

Compound nirdhāryamāṇa -

Adverb -nirdhāryamāṇam -nirdhāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria