सुबन्तावली निर्धार्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिर्धार्यमाणः निर्धार्यमाणौ निर्धार्यमाणाः
सम्बोधनम्निर्धार्यमाण निर्धार्यमाणौ निर्धार्यमाणाः
द्वितीयानिर्धार्यमाणम् निर्धार्यमाणौ निर्धार्यमाणान्
तृतीयानिर्धार्यमाणेन निर्धार्यमाणाभ्याम् निर्धार्यमाणैः निर्धार्यमाणेभिः
चतुर्थीनिर्धार्यमाणाय निर्धार्यमाणाभ्याम् निर्धार्यमाणेभ्यः
पञ्चमीनिर्धार्यमाणात् निर्धार्यमाणाभ्याम् निर्धार्यमाणेभ्यः
षष्ठीनिर्धार्यमाणस्य निर्धार्यमाणयोः निर्धार्यमाणानाम्
सप्तमीनिर्धार्यमाणे निर्धार्यमाणयोः निर्धार्यमाणेषु

समास निर्धार्यमाण

अव्यय ॰निर्धार्यमाणम् ॰निर्धार्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria