Declension table of nirdayāśleṣa

Deva

MasculineSingularDualPlural
Nominativenirdayāśleṣaḥ nirdayāśleṣau nirdayāśleṣāḥ
Vocativenirdayāśleṣa nirdayāśleṣau nirdayāśleṣāḥ
Accusativenirdayāśleṣam nirdayāśleṣau nirdayāśleṣān
Instrumentalnirdayāśleṣeṇa nirdayāśleṣābhyām nirdayāśleṣaiḥ nirdayāśleṣebhiḥ
Dativenirdayāśleṣāya nirdayāśleṣābhyām nirdayāśleṣebhyaḥ
Ablativenirdayāśleṣāt nirdayāśleṣābhyām nirdayāśleṣebhyaḥ
Genitivenirdayāśleṣasya nirdayāśleṣayoḥ nirdayāśleṣāṇām
Locativenirdayāśleṣe nirdayāśleṣayoḥ nirdayāśleṣeṣu

Compound nirdayāśleṣa -

Adverb -nirdayāśleṣam -nirdayāśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria