सुबन्तावली निर्दयाश्लेष

Roma

पुमान्एकद्विबहु
प्रथमानिर्दयाश्लेषः निर्दयाश्लेषौ निर्दयाश्लेषाः
सम्बोधनम्निर्दयाश्लेष निर्दयाश्लेषौ निर्दयाश्लेषाः
द्वितीयानिर्दयाश्लेषम् निर्दयाश्लेषौ निर्दयाश्लेषान्
तृतीयानिर्दयाश्लेषेण निर्दयाश्लेषाभ्याम् निर्दयाश्लेषैः निर्दयाश्लेषेभिः
चतुर्थीनिर्दयाश्लेषाय निर्दयाश्लेषाभ्याम् निर्दयाश्लेषेभ्यः
पञ्चमीनिर्दयाश्लेषात् निर्दयाश्लेषाभ्याम् निर्दयाश्लेषेभ्यः
षष्ठीनिर्दयाश्लेषस्य निर्दयाश्लेषयोः निर्दयाश्लेषाणाम्
सप्तमीनिर्दयाश्लेषे निर्दयाश्लेषयोः निर्दयाश्लेषेषु

समास निर्दयाश्लेष

अव्यय ॰निर्दयाश्लेषम् ॰निर्दयाश्लेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria