Declension table of nindāstuti

Deva

FeminineSingularDualPlural
Nominativenindāstutiḥ nindāstutī nindāstutayaḥ
Vocativenindāstute nindāstutī nindāstutayaḥ
Accusativenindāstutim nindāstutī nindāstutīḥ
Instrumentalnindāstutyā nindāstutibhyām nindāstutibhiḥ
Dativenindāstutyai nindāstutaye nindāstutibhyām nindāstutibhyaḥ
Ablativenindāstutyāḥ nindāstuteḥ nindāstutibhyām nindāstutibhyaḥ
Genitivenindāstutyāḥ nindāstuteḥ nindāstutyoḥ nindāstutīnām
Locativenindāstutyām nindāstutau nindāstutyoḥ nindāstutiṣu

Compound nindāstuti -

Adverb -nindāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria