सुबन्तावली निन्दास्तुति

Roma

स्त्रीएकद्विबहु
प्रथमानिन्दास्तुतिः निन्दास्तुती निन्दास्तुतयः
सम्बोधनम्निन्दास्तुते निन्दास्तुती निन्दास्तुतयः
द्वितीयानिन्दास्तुतिम् निन्दास्तुती निन्दास्तुतीः
तृतीयानिन्दास्तुत्या निन्दास्तुतिभ्याम् निन्दास्तुतिभिः
चतुर्थीनिन्दास्तुत्यै निन्दास्तुतये निन्दास्तुतिभ्याम् निन्दास्तुतिभ्यः
पञ्चमीनिन्दास्तुत्याः निन्दास्तुतेः निन्दास्तुतिभ्याम् निन्दास्तुतिभ्यः
षष्ठीनिन्दास्तुत्याः निन्दास्तुतेः निन्दास्तुत्योः निन्दास्तुतीनाम्
सप्तमीनिन्दास्तुत्याम् निन्दास्तुतौ निन्दास्तुत्योः निन्दास्तुतिषु

समास निन्दास्तुति

अव्यय ॰निन्दास्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria