Declension table of niṣkalmaṣa

Deva

NeuterSingularDualPlural
Nominativeniṣkalmaṣam niṣkalmaṣe niṣkalmaṣāṇi
Vocativeniṣkalmaṣa niṣkalmaṣe niṣkalmaṣāṇi
Accusativeniṣkalmaṣam niṣkalmaṣe niṣkalmaṣāṇi
Instrumentalniṣkalmaṣeṇa niṣkalmaṣābhyām niṣkalmaṣaiḥ
Dativeniṣkalmaṣāya niṣkalmaṣābhyām niṣkalmaṣebhyaḥ
Ablativeniṣkalmaṣāt niṣkalmaṣābhyām niṣkalmaṣebhyaḥ
Genitiveniṣkalmaṣasya niṣkalmaṣayoḥ niṣkalmaṣāṇām
Locativeniṣkalmaṣe niṣkalmaṣayoḥ niṣkalmaṣeṣu

Compound niṣkalmaṣa -

Adverb -niṣkalmaṣam -niṣkalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria