सुबन्तावली निष्कल्मष

Roma

नपुंसकम्एकद्विबहु
प्रथमानिष्कल्मषम् निष्कल्मषे निष्कल्मषाणि
सम्बोधनम्निष्कल्मष निष्कल्मषे निष्कल्मषाणि
द्वितीयानिष्कल्मषम् निष्कल्मषे निष्कल्मषाणि
तृतीयानिष्कल्मषेण निष्कल्मषाभ्याम् निष्कल्मषैः
चतुर्थीनिष्कल्मषाय निष्कल्मषाभ्याम् निष्कल्मषेभ्यः
पञ्चमीनिष्कल्मषात् निष्कल्मषाभ्याम् निष्कल्मषेभ्यः
षष्ठीनिष्कल्मषस्य निष्कल्मषयोः निष्कल्मषाणाम्
सप्तमीनिष्कल्मषे निष्कल्मषयोः निष्कल्मषेषु

समास निष्कल्मष

अव्यय ॰निष्कल्मषम् ॰निष्कल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria