Declension table of niṣkalmaṣa

Deva

MasculineSingularDualPlural
Nominativeniṣkalmaṣaḥ niṣkalmaṣau niṣkalmaṣāḥ
Vocativeniṣkalmaṣa niṣkalmaṣau niṣkalmaṣāḥ
Accusativeniṣkalmaṣam niṣkalmaṣau niṣkalmaṣān
Instrumentalniṣkalmaṣeṇa niṣkalmaṣābhyām niṣkalmaṣaiḥ niṣkalmaṣebhiḥ
Dativeniṣkalmaṣāya niṣkalmaṣābhyām niṣkalmaṣebhyaḥ
Ablativeniṣkalmaṣāt niṣkalmaṣābhyām niṣkalmaṣebhyaḥ
Genitiveniṣkalmaṣasya niṣkalmaṣayoḥ niṣkalmaṣāṇām
Locativeniṣkalmaṣe niṣkalmaṣayoḥ niṣkalmaṣeṣu

Compound niṣkalmaṣa -

Adverb -niṣkalmaṣam -niṣkalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria