सुबन्तावली निष्कल्मष

Roma

पुमान्एकद्विबहु
प्रथमानिष्कल्मषः निष्कल्मषौ निष्कल्मषाः
सम्बोधनम्निष्कल्मष निष्कल्मषौ निष्कल्मषाः
द्वितीयानिष्कल्मषम् निष्कल्मषौ निष्कल्मषान्
तृतीयानिष्कल्मषेण निष्कल्मषाभ्याम् निष्कल्मषैः निष्कल्मषेभिः
चतुर्थीनिष्कल्मषाय निष्कल्मषाभ्याम् निष्कल्मषेभ्यः
पञ्चमीनिष्कल्मषात् निष्कल्मषाभ्याम् निष्कल्मषेभ्यः
षष्ठीनिष्कल्मषस्य निष्कल्मषयोः निष्कल्मषाणाम्
सप्तमीनिष्कल्मषे निष्कल्मषयोः निष्कल्मषेषु

समास निष्कल्मष

अव्यय ॰निष्कल्मषम् ॰निष्कल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria