Declension table of niṣedharthavāda

Deva

MasculineSingularDualPlural
Nominativeniṣedharthavādaḥ niṣedharthavādau niṣedharthavādāḥ
Vocativeniṣedharthavāda niṣedharthavādau niṣedharthavādāḥ
Accusativeniṣedharthavādam niṣedharthavādau niṣedharthavādān
Instrumentalniṣedharthavādena niṣedharthavādābhyām niṣedharthavādaiḥ niṣedharthavādebhiḥ
Dativeniṣedharthavādāya niṣedharthavādābhyām niṣedharthavādebhyaḥ
Ablativeniṣedharthavādāt niṣedharthavādābhyām niṣedharthavādebhyaḥ
Genitiveniṣedharthavādasya niṣedharthavādayoḥ niṣedharthavādānām
Locativeniṣedharthavāde niṣedharthavādayoḥ niṣedharthavādeṣu

Compound niṣedharthavāda -

Adverb -niṣedharthavādam -niṣedharthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria