सुबन्तावली निषेधर्थवाद

Roma

पुमान्एकद्विबहु
प्रथमानिषेधर्थवादः निषेधर्थवादौ निषेधर्थवादाः
सम्बोधनम्निषेधर्थवाद निषेधर्थवादौ निषेधर्थवादाः
द्वितीयानिषेधर्थवादम् निषेधर्थवादौ निषेधर्थवादान्
तृतीयानिषेधर्थवादेन निषेधर्थवादाभ्याम् निषेधर्थवादैः निषेधर्थवादेभिः
चतुर्थीनिषेधर्थवादाय निषेधर्थवादाभ्याम् निषेधर्थवादेभ्यः
पञ्चमीनिषेधर्थवादात् निषेधर्थवादाभ्याम् निषेधर्थवादेभ्यः
षष्ठीनिषेधर्थवादस्य निषेधर्थवादयोः निषेधर्थवादानाम्
सप्तमीनिषेधर्थवादे निषेधर्थवादयोः निषेधर्थवादेषु

समास निषेधर्थवाद

अव्यय ॰निषेधर्थवादम् ॰निषेधर्थवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria