Declension table of nāsāgradṛṣṭi

Deva

MasculineSingularDualPlural
Nominativenāsāgradṛṣṭiḥ nāsāgradṛṣṭī nāsāgradṛṣṭayaḥ
Vocativenāsāgradṛṣṭe nāsāgradṛṣṭī nāsāgradṛṣṭayaḥ
Accusativenāsāgradṛṣṭim nāsāgradṛṣṭī nāsāgradṛṣṭīn
Instrumentalnāsāgradṛṣṭinā nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhiḥ
Dativenāsāgradṛṣṭaye nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Ablativenāsāgradṛṣṭeḥ nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Genitivenāsāgradṛṣṭeḥ nāsāgradṛṣṭyoḥ nāsāgradṛṣṭīnām
Locativenāsāgradṛṣṭau nāsāgradṛṣṭyoḥ nāsāgradṛṣṭiṣu

Compound nāsāgradṛṣṭi -

Adverb -nāsāgradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria