सुबन्तावली नासाग्रदृष्टि

Roma

पुमान्एकद्विबहु
प्रथमानासाग्रदृष्टिः नासाग्रदृष्टी नासाग्रदृष्टयः
सम्बोधनम्नासाग्रदृष्टे नासाग्रदृष्टी नासाग्रदृष्टयः
द्वितीयानासाग्रदृष्टिम् नासाग्रदृष्टी नासाग्रदृष्टीन्
तृतीयानासाग्रदृष्टिना नासाग्रदृष्टिभ्याम् नासाग्रदृष्टिभिः
चतुर्थीनासाग्रदृष्टये नासाग्रदृष्टिभ्याम् नासाग्रदृष्टिभ्यः
पञ्चमीनासाग्रदृष्टेः नासाग्रदृष्टिभ्याम् नासाग्रदृष्टिभ्यः
षष्ठीनासाग्रदृष्टेः नासाग्रदृष्ट्योः नासाग्रदृष्टीनाम्
सप्तमीनासाग्रदृष्टौ नासाग्रदृष्ट्योः नासाग्रदृष्टिषु

समास नासाग्रदृष्टि

अव्यय ॰नासाग्रदृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria