Declension table of nāradapurāṇa

Deva

NeuterSingularDualPlural
Nominativenāradapurāṇam nāradapurāṇe nāradapurāṇāni
Vocativenāradapurāṇa nāradapurāṇe nāradapurāṇāni
Accusativenāradapurāṇam nāradapurāṇe nāradapurāṇāni
Instrumentalnāradapurāṇena nāradapurāṇābhyām nāradapurāṇaiḥ
Dativenāradapurāṇāya nāradapurāṇābhyām nāradapurāṇebhyaḥ
Ablativenāradapurāṇāt nāradapurāṇābhyām nāradapurāṇebhyaḥ
Genitivenāradapurāṇasya nāradapurāṇayoḥ nāradapurāṇānām
Locativenāradapurāṇe nāradapurāṇayoḥ nāradapurāṇeṣu

Compound nāradapurāṇa -

Adverb -nāradapurāṇam -nāradapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria