सुबन्तावली नारदपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमानारदपुराणम् नारदपुराणे नारदपुराणानि
सम्बोधनम्नारदपुराण नारदपुराणे नारदपुराणानि
द्वितीयानारदपुराणम् नारदपुराणे नारदपुराणानि
तृतीयानारदपुराणेन नारदपुराणाभ्याम् नारदपुराणैः
चतुर्थीनारदपुराणाय नारदपुराणाभ्याम् नारदपुराणेभ्यः
पञ्चमीनारदपुराणात् नारदपुराणाभ्याम् नारदपुराणेभ्यः
षष्ठीनारदपुराणस्य नारदपुराणयोः नारदपुराणानाम्
सप्तमीनारदपुराणे नारदपुराणयोः नारदपुराणेषु

समास नारदपुराण

अव्यय ॰नारदपुराणम् ॰नारदपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria