Declension table of nāradaparivrājakā

Deva

FeminineSingularDualPlural
Nominativenāradaparivrājakā nāradaparivrājake nāradaparivrājakāḥ
Vocativenāradaparivrājake nāradaparivrājake nāradaparivrājakāḥ
Accusativenāradaparivrājakām nāradaparivrājake nāradaparivrājakāḥ
Instrumentalnāradaparivrājakayā nāradaparivrājakābhyām nāradaparivrājakābhiḥ
Dativenāradaparivrājakāyai nāradaparivrājakābhyām nāradaparivrājakābhyaḥ
Ablativenāradaparivrājakāyāḥ nāradaparivrājakābhyām nāradaparivrājakābhyaḥ
Genitivenāradaparivrājakāyāḥ nāradaparivrājakayoḥ nāradaparivrājakānām
Locativenāradaparivrājakāyām nāradaparivrājakayoḥ nāradaparivrājakāsu

Adverb -nāradaparivrājakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria