सुबन्तावली नारदपरिव्राजका

Roma

स्त्रीएकद्विबहु
प्रथमानारदपरिव्राजका नारदपरिव्राजके नारदपरिव्राजकाः
सम्बोधनम्नारदपरिव्राजके नारदपरिव्राजके नारदपरिव्राजकाः
द्वितीयानारदपरिव्राजकाम् नारदपरिव्राजके नारदपरिव्राजकाः
तृतीयानारदपरिव्राजकया नारदपरिव्राजकाभ्याम् नारदपरिव्राजकाभिः
चतुर्थीनारदपरिव्राजकायै नारदपरिव्राजकाभ्याम् नारदपरिव्राजकाभ्यः
पञ्चमीनारदपरिव्राजकायाः नारदपरिव्राजकाभ्याम् नारदपरिव्राजकाभ्यः
षष्ठीनारदपरिव्राजकायाः नारदपरिव्राजकयोः नारदपरिव्राजकानाम्
सप्तमीनारदपरिव्राजकायाम् नारदपरिव्राजकयोः नारदपरिव्राजकासु

अव्यय ॰नारदपरिव्राजकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria