Declension table of nāradajayantī

Deva

FeminineSingularDualPlural
Nominativenāradajayantī nāradajayantyau nāradajayantyaḥ
Vocativenāradajayanti nāradajayantyau nāradajayantyaḥ
Accusativenāradajayantīm nāradajayantyau nāradajayantīḥ
Instrumentalnāradajayantyā nāradajayantībhyām nāradajayantībhiḥ
Dativenāradajayantyai nāradajayantībhyām nāradajayantībhyaḥ
Ablativenāradajayantyāḥ nāradajayantībhyām nāradajayantībhyaḥ
Genitivenāradajayantyāḥ nāradajayantyoḥ nāradajayantīnām
Locativenāradajayantyām nāradajayantyoḥ nāradajayantīṣu

Compound nāradajayanti - nāradajayantī -

Adverb -nāradajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria