सुबन्तावली नारदजयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानारदजयन्ती नारदजयन्त्यौ नारदजयन्त्यः
सम्बोधनम्नारदजयन्ति नारदजयन्त्यौ नारदजयन्त्यः
द्वितीयानारदजयन्तीम् नारदजयन्त्यौ नारदजयन्तीः
तृतीयानारदजयन्त्या नारदजयन्तीभ्याम् नारदजयन्तीभिः
चतुर्थीनारदजयन्त्यै नारदजयन्तीभ्याम् नारदजयन्तीभ्यः
पञ्चमीनारदजयन्त्याः नारदजयन्तीभ्याम् नारदजयन्तीभ्यः
षष्ठीनारदजयन्त्याः नारदजयन्त्योः नारदजयन्तीनाम्
सप्तमीनारदजयन्त्याम् नारदजयन्त्योः नारदजयन्तीषु

समास नारदजयन्ति नारदजयन्ती

अव्यय ॰नारदजयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria