Declension table of nānārthodayasāgarakoṣa

Deva

MasculineSingularDualPlural
Nominativenānārthodayasāgarakoṣaḥ nānārthodayasāgarakoṣau nānārthodayasāgarakoṣāḥ
Vocativenānārthodayasāgarakoṣa nānārthodayasāgarakoṣau nānārthodayasāgarakoṣāḥ
Accusativenānārthodayasāgarakoṣam nānārthodayasāgarakoṣau nānārthodayasāgarakoṣān
Instrumentalnānārthodayasāgarakoṣeṇa nānārthodayasāgarakoṣābhyām nānārthodayasāgarakoṣaiḥ
Dativenānārthodayasāgarakoṣāya nānārthodayasāgarakoṣābhyām nānārthodayasāgarakoṣebhyaḥ
Ablativenānārthodayasāgarakoṣāt nānārthodayasāgarakoṣābhyām nānārthodayasāgarakoṣebhyaḥ
Genitivenānārthodayasāgarakoṣasya nānārthodayasāgarakoṣayoḥ nānārthodayasāgarakoṣāṇām
Locativenānārthodayasāgarakoṣe nānārthodayasāgarakoṣayoḥ nānārthodayasāgarakoṣeṣu

Compound nānārthodayasāgarakoṣa -

Adverb -nānārthodayasāgarakoṣam -nānārthodayasāgarakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria