सुबन्तावली नानार्थोदयसागरकोष

Roma

पुमान्एकद्विबहु
प्रथमानानार्थोदयसागरकोषः नानार्थोदयसागरकोषौ नानार्थोदयसागरकोषाः
सम्बोधनम्नानार्थोदयसागरकोष नानार्थोदयसागरकोषौ नानार्थोदयसागरकोषाः
द्वितीयानानार्थोदयसागरकोषम् नानार्थोदयसागरकोषौ नानार्थोदयसागरकोषान्
तृतीयानानार्थोदयसागरकोषेण नानार्थोदयसागरकोषाभ्याम् नानार्थोदयसागरकोषैः
चतुर्थीनानार्थोदयसागरकोषाय नानार्थोदयसागरकोषाभ्याम् नानार्थोदयसागरकोषेभ्यः
पञ्चमीनानार्थोदयसागरकोषात् नानार्थोदयसागरकोषाभ्याम् नानार्थोदयसागरकोषेभ्यः
षष्ठीनानार्थोदयसागरकोषस्य नानार्थोदयसागरकोषयोः नानार्थोदयसागरकोषाणाम्
सप्तमीनानार्थोदयसागरकोषे नानार्थोदयसागरकोषयोः नानार्थोदयसागरकोषेषु

समास नानार्थोदयसागरकोष

अव्यय ॰नानार्थोदयसागरकोषम् ॰नानार्थोदयसागरकोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria