Declension table of nāgaraṅgaka

Deva

MasculineSingularDualPlural
Nominativenāgaraṅgakaḥ nāgaraṅgakau nāgaraṅgakāḥ
Vocativenāgaraṅgaka nāgaraṅgakau nāgaraṅgakāḥ
Accusativenāgaraṅgakam nāgaraṅgakau nāgaraṅgakān
Instrumentalnāgaraṅgakeṇa nāgaraṅgakābhyām nāgaraṅgakaiḥ
Dativenāgaraṅgakāya nāgaraṅgakābhyām nāgaraṅgakebhyaḥ
Ablativenāgaraṅgakāt nāgaraṅgakābhyām nāgaraṅgakebhyaḥ
Genitivenāgaraṅgakasya nāgaraṅgakayoḥ nāgaraṅgakāṇām
Locativenāgaraṅgake nāgaraṅgakayoḥ nāgaraṅgakeṣu

Compound nāgaraṅgaka -

Adverb -nāgaraṅgakam -nāgaraṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria