सुबन्तावली नागरङ्गक

Roma

पुमान्एकद्विबहु
प्रथमानागरङ्गकः नागरङ्गकौ नागरङ्गकाः
सम्बोधनम्नागरङ्गक नागरङ्गकौ नागरङ्गकाः
द्वितीयानागरङ्गकम् नागरङ्गकौ नागरङ्गकान्
तृतीयानागरङ्गकेण नागरङ्गकाभ्याम् नागरङ्गकैः नागरङ्गकेभिः
चतुर्थीनागरङ्गकाय नागरङ्गकाभ्याम् नागरङ्गकेभ्यः
पञ्चमीनागरङ्गकात् नागरङ्गकाभ्याम् नागरङ्गकेभ्यः
षष्ठीनागरङ्गकस्य नागरङ्गकयोः नागरङ्गकाणाम्
सप्तमीनागरङ्गके नागरङ्गकयोः नागरङ्गकेषु

समास नागरङ्गक

अव्यय ॰नागरङ्गकम् ॰नागरङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria