Declension table of mūrkhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemūrkhalakṣaṇam mūrkhalakṣaṇe mūrkhalakṣaṇāni
Vocativemūrkhalakṣaṇa mūrkhalakṣaṇe mūrkhalakṣaṇāni
Accusativemūrkhalakṣaṇam mūrkhalakṣaṇe mūrkhalakṣaṇāni
Instrumentalmūrkhalakṣaṇena mūrkhalakṣaṇābhyām mūrkhalakṣaṇaiḥ
Dativemūrkhalakṣaṇāya mūrkhalakṣaṇābhyām mūrkhalakṣaṇebhyaḥ
Ablativemūrkhalakṣaṇāt mūrkhalakṣaṇābhyām mūrkhalakṣaṇebhyaḥ
Genitivemūrkhalakṣaṇasya mūrkhalakṣaṇayoḥ mūrkhalakṣaṇānām
Locativemūrkhalakṣaṇe mūrkhalakṣaṇayoḥ mūrkhalakṣaṇeṣu

Compound mūrkhalakṣaṇa -

Adverb -mūrkhalakṣaṇam -mūrkhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria