सुबन्तावली मूर्खलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमामूर्खलक्षणम् मूर्खलक्षणे मूर्खलक्षणानि
सम्बोधनम्मूर्खलक्षण मूर्खलक्षणे मूर्खलक्षणानि
द्वितीयामूर्खलक्षणम् मूर्खलक्षणे मूर्खलक्षणानि
तृतीयामूर्खलक्षणेन मूर्खलक्षणाभ्याम् मूर्खलक्षणैः
चतुर्थीमूर्खलक्षणाय मूर्खलक्षणाभ्याम् मूर्खलक्षणेभ्यः
पञ्चमीमूर्खलक्षणात् मूर्खलक्षणाभ्याम् मूर्खलक्षणेभ्यः
षष्ठीमूर्खलक्षणस्य मूर्खलक्षणयोः मूर्खलक्षणानाम्
सप्तमीमूर्खलक्षणे मूर्खलक्षणयोः मूर्खलक्षणेषु

समास मूर्खलक्षण

अव्यय ॰मूर्खलक्षणम् ॰मूर्खलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria