Declension table of mūlasarvāstivāda

Deva

MasculineSingularDualPlural
Nominativemūlasarvāstivādaḥ mūlasarvāstivādau mūlasarvāstivādāḥ
Vocativemūlasarvāstivāda mūlasarvāstivādau mūlasarvāstivādāḥ
Accusativemūlasarvāstivādam mūlasarvāstivādau mūlasarvāstivādān
Instrumentalmūlasarvāstivādena mūlasarvāstivādābhyām mūlasarvāstivādaiḥ
Dativemūlasarvāstivādāya mūlasarvāstivādābhyām mūlasarvāstivādebhyaḥ
Ablativemūlasarvāstivādāt mūlasarvāstivādābhyām mūlasarvāstivādebhyaḥ
Genitivemūlasarvāstivādasya mūlasarvāstivādayoḥ mūlasarvāstivādānām
Locativemūlasarvāstivāde mūlasarvāstivādayoḥ mūlasarvāstivādeṣu

Compound mūlasarvāstivāda -

Adverb -mūlasarvāstivādam -mūlasarvāstivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria