सुबन्तावली मूलसर्वास्तिवाद

Roma

पुमान्एकद्विबहु
प्रथमामूलसर्वास्तिवादः मूलसर्वास्तिवादौ मूलसर्वास्तिवादाः
सम्बोधनम्मूलसर्वास्तिवाद मूलसर्वास्तिवादौ मूलसर्वास्तिवादाः
द्वितीयामूलसर्वास्तिवादम् मूलसर्वास्तिवादौ मूलसर्वास्तिवादान्
तृतीयामूलसर्वास्तिवादेन मूलसर्वास्तिवादाभ्याम् मूलसर्वास्तिवादैः मूलसर्वास्तिवादेभिः
चतुर्थीमूलसर्वास्तिवादाय मूलसर्वास्तिवादाभ्याम् मूलसर्वास्तिवादेभ्यः
पञ्चमीमूलसर्वास्तिवादात् मूलसर्वास्तिवादाभ्याम् मूलसर्वास्तिवादेभ्यः
षष्ठीमूलसर्वास्तिवादस्य मूलसर्वास्तिवादयोः मूलसर्वास्तिवादानाम्
सप्तमीमूलसर्वास्तिवादे मूलसर्वास्तिवादयोः मूलसर्वास्तिवादेषु

समास मूलसर्वास्तिवाद

अव्यय ॰मूलसर्वास्तिवादम् ॰मूलसर्वास्तिवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria