Declension table of mūlamadhyamaka

Deva

MasculineSingularDualPlural
Nominativemūlamadhyamakaḥ mūlamadhyamakau mūlamadhyamakāḥ
Vocativemūlamadhyamaka mūlamadhyamakau mūlamadhyamakāḥ
Accusativemūlamadhyamakam mūlamadhyamakau mūlamadhyamakān
Instrumentalmūlamadhyamakena mūlamadhyamakābhyām mūlamadhyamakaiḥ mūlamadhyamakebhiḥ
Dativemūlamadhyamakāya mūlamadhyamakābhyām mūlamadhyamakebhyaḥ
Ablativemūlamadhyamakāt mūlamadhyamakābhyām mūlamadhyamakebhyaḥ
Genitivemūlamadhyamakasya mūlamadhyamakayoḥ mūlamadhyamakānām
Locativemūlamadhyamake mūlamadhyamakayoḥ mūlamadhyamakeṣu

Compound mūlamadhyamaka -

Adverb -mūlamadhyamakam -mūlamadhyamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria