सुबन्तावली मूलमध्यमक

Roma

पुमान्एकद्विबहु
प्रथमामूलमध्यमकः मूलमध्यमकौ मूलमध्यमकाः
सम्बोधनम्मूलमध्यमक मूलमध्यमकौ मूलमध्यमकाः
द्वितीयामूलमध्यमकम् मूलमध्यमकौ मूलमध्यमकान्
तृतीयामूलमध्यमकेन मूलमध्यमकाभ्याम् मूलमध्यमकैः मूलमध्यमकेभिः
चतुर्थीमूलमध्यमकाय मूलमध्यमकाभ्याम् मूलमध्यमकेभ्यः
पञ्चमीमूलमध्यमकात् मूलमध्यमकाभ्याम् मूलमध्यमकेभ्यः
षष्ठीमूलमध्यमकस्य मूलमध्यमकयोः मूलमध्यमकानाम्
सप्तमीमूलमध्यमके मूलमध्यमकयोः मूलमध्यमकेषु

समास मूलमध्यमक

अव्यय ॰मूलमध्यमकम् ॰मूलमध्यमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria