सुबन्तावली म्लेच्छयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाम्लेच्छयज्ञः म्लेच्छयज्ञौ म्लेच्छयज्ञाः
सम्बोधनम्म्लेच्छयज्ञ म्लेच्छयज्ञौ म्लेच्छयज्ञाः
द्वितीयाम्लेच्छयज्ञम् म्लेच्छयज्ञौ म्लेच्छयज्ञान्
तृतीयाम्लेच्छयज्ञेन म्लेच्छयज्ञाभ्याम् म्लेच्छयज्ञैः म्लेच्छयज्ञेभिः
चतुर्थीम्लेच्छयज्ञाय म्लेच्छयज्ञाभ्याम् म्लेच्छयज्ञेभ्यः
पञ्चमीम्लेच्छयज्ञात् म्लेच्छयज्ञाभ्याम् म्लेच्छयज्ञेभ्यः
षष्ठीम्लेच्छयज्ञस्य म्लेच्छयज्ञयोः म्लेच्छयज्ञानाम्
सप्तमीम्लेच्छयज्ञे म्लेच्छयज्ञयोः म्लेच्छयज्ञेषु

समास म्लेच्छयज्ञ

अव्यय ॰म्लेच्छयज्ञम् ॰म्लेच्छयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria