Declension table of mlecchayajña

Deva

MasculineSingularDualPlural
Nominativemlecchayajñaḥ mlecchayajñau mlecchayajñāḥ
Vocativemlecchayajña mlecchayajñau mlecchayajñāḥ
Accusativemlecchayajñam mlecchayajñau mlecchayajñān
Instrumentalmlecchayajñena mlecchayajñābhyām mlecchayajñaiḥ mlecchayajñebhiḥ
Dativemlecchayajñāya mlecchayajñābhyām mlecchayajñebhyaḥ
Ablativemlecchayajñāt mlecchayajñābhyām mlecchayajñebhyaḥ
Genitivemlecchayajñasya mlecchayajñayoḥ mlecchayajñānām
Locativemlecchayajñe mlecchayajñayoḥ mlecchayajñeṣu

Compound mlecchayajña -

Adverb -mlecchayajñam -mlecchayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria