Declension table of maujavata

Deva

MasculineSingularDualPlural
Nominativemaujavataḥ maujavatau maujavatāḥ
Vocativemaujavata maujavatau maujavatāḥ
Accusativemaujavatam maujavatau maujavatān
Instrumentalmaujavatena maujavatābhyām maujavataiḥ maujavatebhiḥ
Dativemaujavatāya maujavatābhyām maujavatebhyaḥ
Ablativemaujavatāt maujavatābhyām maujavatebhyaḥ
Genitivemaujavatasya maujavatayoḥ maujavatānām
Locativemaujavate maujavatayoḥ maujavateṣu

Compound maujavata -

Adverb -maujavatam -maujavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria