सुबन्तावली मौजवत

Roma

पुमान्एकद्विबहु
प्रथमामौजवतः मौजवतौ मौजवताः
सम्बोधनम्मौजवत मौजवतौ मौजवताः
द्वितीयामौजवतम् मौजवतौ मौजवतान्
तृतीयामौजवतेन मौजवताभ्याम् मौजवतैः मौजवतेभिः
चतुर्थीमौजवताय मौजवताभ्याम् मौजवतेभ्यः
पञ्चमीमौजवतात् मौजवताभ्याम् मौजवतेभ्यः
षष्ठीमौजवतस्य मौजवतयोः मौजवतानाम्
सप्तमीमौजवते मौजवतयोः मौजवतेषु

समास मौजवत

अव्यय ॰मौजवतम् ॰मौजवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria