Declension table of mṛgāṅkadatta

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkadattaḥ mṛgāṅkadattau mṛgāṅkadattāḥ
Vocativemṛgāṅkadatta mṛgāṅkadattau mṛgāṅkadattāḥ
Accusativemṛgāṅkadattam mṛgāṅkadattau mṛgāṅkadattān
Instrumentalmṛgāṅkadattena mṛgāṅkadattābhyām mṛgāṅkadattaiḥ
Dativemṛgāṅkadattāya mṛgāṅkadattābhyām mṛgāṅkadattebhyaḥ
Ablativemṛgāṅkadattāt mṛgāṅkadattābhyām mṛgāṅkadattebhyaḥ
Genitivemṛgāṅkadattasya mṛgāṅkadattayoḥ mṛgāṅkadattānām
Locativemṛgāṅkadatte mṛgāṅkadattayoḥ mṛgāṅkadatteṣu

Compound mṛgāṅkadatta -

Adverb -mṛgāṅkadattam -mṛgāṅkadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria