सुबन्तावली मृगाङ्कदत्त

Roma

पुमान्एकद्विबहु
प्रथमामृगाङ्कदत्तः मृगाङ्कदत्तौ मृगाङ्कदत्ताः
सम्बोधनम्मृगाङ्कदत्त मृगाङ्कदत्तौ मृगाङ्कदत्ताः
द्वितीयामृगाङ्कदत्तम् मृगाङ्कदत्तौ मृगाङ्कदत्तान्
तृतीयामृगाङ्कदत्तेन मृगाङ्कदत्ताभ्याम् मृगाङ्कदत्तैः मृगाङ्कदत्तेभिः
चतुर्थीमृगाङ्कदत्ताय मृगाङ्कदत्ताभ्याम् मृगाङ्कदत्तेभ्यः
पञ्चमीमृगाङ्कदत्तात् मृगाङ्कदत्ताभ्याम् मृगाङ्कदत्तेभ्यः
षष्ठीमृगाङ्कदत्तस्य मृगाङ्कदत्तयोः मृगाङ्कदत्तानाम्
सप्तमीमृगाङ्कदत्ते मृगाङ्कदत्तयोः मृगाङ्कदत्तेषु

समास मृगाङ्कदत्त

अव्यय ॰मृगाङ्कदत्तम् ॰मृगाङ्कदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria