Declension table of kṣudhānvita

Deva

MasculineSingularDualPlural
Nominativekṣudhānvitaḥ kṣudhānvitau kṣudhānvitāḥ
Vocativekṣudhānvita kṣudhānvitau kṣudhānvitāḥ
Accusativekṣudhānvitam kṣudhānvitau kṣudhānvitān
Instrumentalkṣudhānvitena kṣudhānvitābhyām kṣudhānvitaiḥ kṣudhānvitebhiḥ
Dativekṣudhānvitāya kṣudhānvitābhyām kṣudhānvitebhyaḥ
Ablativekṣudhānvitāt kṣudhānvitābhyām kṣudhānvitebhyaḥ
Genitivekṣudhānvitasya kṣudhānvitayoḥ kṣudhānvitānām
Locativekṣudhānvite kṣudhānvitayoḥ kṣudhānviteṣu

Compound kṣudhānvita -

Adverb -kṣudhānvitam -kṣudhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria