सुबन्तावली क्षुधान्वित

Roma

पुमान्एकद्विबहु
प्रथमाक्षुधान्वितः क्षुधान्वितौ क्षुधान्विताः
सम्बोधनम्क्षुधान्वित क्षुधान्वितौ क्षुधान्विताः
द्वितीयाक्षुधान्वितम् क्षुधान्वितौ क्षुधान्वितान्
तृतीयाक्षुधान्वितेन क्षुधान्विताभ्याम् क्षुधान्वितैः क्षुधान्वितेभिः
चतुर्थीक्षुधान्विताय क्षुधान्विताभ्याम् क्षुधान्वितेभ्यः
पञ्चमीक्षुधान्वितात् क्षुधान्विताभ्याम् क्षुधान्वितेभ्यः
षष्ठीक्षुधान्वितस्य क्षुधान्वितयोः क्षुधान्वितानाम्
सप्तमीक्षुधान्विते क्षुधान्वितयोः क्षुधान्वितेषु

समास क्षुधान्वित

अव्यय ॰क्षुधान्वितम् ॰क्षुधान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria