Declension table of kṣīrodamathana

Deva

NeuterSingularDualPlural
Nominativekṣīrodamathanam kṣīrodamathane kṣīrodamathanāni
Vocativekṣīrodamathana kṣīrodamathane kṣīrodamathanāni
Accusativekṣīrodamathanam kṣīrodamathane kṣīrodamathanāni
Instrumentalkṣīrodamathanena kṣīrodamathanābhyām kṣīrodamathanaiḥ
Dativekṣīrodamathanāya kṣīrodamathanābhyām kṣīrodamathanebhyaḥ
Ablativekṣīrodamathanāt kṣīrodamathanābhyām kṣīrodamathanebhyaḥ
Genitivekṣīrodamathanasya kṣīrodamathanayoḥ kṣīrodamathanānām
Locativekṣīrodamathane kṣīrodamathanayoḥ kṣīrodamathaneṣu

Compound kṣīrodamathana -

Adverb -kṣīrodamathanam -kṣīrodamathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria